B 340-15 Mukundavijaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/15
Title: Mukundavijaya
Dimensions: 29.1 x 11.8 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/627
Remarks:


Reel No. B 340-15 Inventory No. 44797

Title Mukundavijaya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.1 x 11.8 cm

Folios 30

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation mukunda and in the lower right-hand margin under the word rāma on the verso

Date of Copying VS 1591

Place of Deposit NAK

Accession No. 4/627

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ || sūryyāya namaḥ ||

avidhyātimirochedi vidhyākarasahastrakaṃ |

jagadānanda[[kanda]]n taṃ mukundamihiraṃ namaḥ (!) || 1 ||

kamalakumudabaṃdhū locane dhārayan vo (!)

rahasi jaladhiputryāliṃgitāṃgas salajjaṃ

hṛtavasanasupīnotuṃgavakṣojadīkṣā-

kṣudhita (!) iva diśatv ānaṃndavṛndaṃ (!) mukundaḥ || 2 ||

†brahmaviṣṇum api yāmalā gatā,†

nākalahbhu (!) girisānuśāsanaṃ (!) |

racyate svaravidāṃ sukhāvahaḥ

śrīmukundavijayodayaḥ śubhaḥ || 3 ||

kiṃ rājavijayo nātra, yuddhe kauśalakautukaṃ,

mukundavijayād asmā,d bahubhedaḥ svarodayāt || 4 || (fol. 1r1–4)

End

śrīmārttanḍapure samaṃgalapurāṃtarvvarttiniḥprollasad-,

yajñāṃgāravibhūṣīte sunivasan vidvadvivādodaye |

abde candranavā[śu]genduguṇite śrīvaikrame bhūbhṛtāṃ,

bhūtyai śrīparamo mukundavijayagraṃthā (!) nyabadhnād amuṃ || (fol. 30r9–11)

Colophon

samāptam idaṃ mukundavijayanāma grantham iti || (!) || || śubham astu || || (fol. 30r11)

Microfilm Details

Reel No. B 340/15

Date of Filming 06-08-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-07-2007

Bibliography