B 340-15 Mukundavijaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 340/15
Title: Mukundavijaya
Dimensions: 29.1 x 11.8 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/627
Remarks:
Reel No. B 340-15 Inventory No. 44797
Title Mukundavijaya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.1 x 11.8 cm
Folios 30
Lines per Folio 11
Foliation figures in the upper left-hand margin under the abbreviation mukunda and in the lower right-hand margin under the word rāma on the verso
Date of Copying VS 1591
Place of Deposit NAK
Accession No. 4/627
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ || sūryyāya namaḥ ||
avidhyātimirochedi vidhyākarasahastrakaṃ |
jagadānanda[[kanda]]n taṃ mukundamihiraṃ namaḥ (!) || 1 ||
kamalakumudabaṃdhū locane dhārayan vo (!)
rahasi jaladhiputryāliṃgitāṃgas salajjaṃ
hṛtavasanasupīnotuṃgavakṣojadīkṣā-
kṣudhita (!) iva diśatv ānaṃndavṛndaṃ (!) mukundaḥ || 2 ||
†brahmaviṣṇum api yāmalā gatā,†
nākalahbhu (!) girisānuśāsanaṃ (!) |
racyate svaravidāṃ sukhāvahaḥ
śrīmukundavijayodayaḥ śubhaḥ || 3 ||
kiṃ rājavijayo nātra, yuddhe kauśalakautukaṃ,
mukundavijayād asmā,d bahubhedaḥ svarodayāt || 4 || (fol. 1r1–4)
End
śrīmārttanḍapure samaṃgalapurāṃtarvvarttiniḥprollasad-,
yajñāṃgāravibhūṣīte sunivasan vidvadvivādodaye |
abde candranavā[śu]genduguṇite śrīvaikrame bhūbhṛtāṃ,
bhūtyai śrīparamo mukundavijayagraṃthā (!) nyabadhnād amuṃ || (fol. 30r9–11)
Colophon
samāptam idaṃ mukundavijayanāma grantham iti || (!) || || śubham astu || || (fol. 30r11)
Microfilm Details
Reel No. B 340/15
Date of Filming 06-08-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 09-07-2007
Bibliography